संस्कृत दिवस के उपलक्ष्य में प्रधानमंत्री द्वारा संस्कृत भाषा में शुभकामना !

नई देहली – प्रधानमंत्री नरेंद्र मोदी ने ३ अगस्त को हुए संस्कृत दिवस के उपलक्ष्य में जनता को संस्कृत भाषा में शुभकामनाएं दी हैं । उनकी संस्कृत भाषा की शुभकामनाएं सर्वत्र चर्चा का विषय बन गई हैं । उन्होंने ट्वीट कर कहा, ‘अद्य संस्कृतदिवसे ये संस्कृतभाषां पठन्ति तथा च जनेषु तस्याः प्रचारार्थं प्रयासं कुर्वन्ति तान् सर्वान् प्रणमामि। संस्कृतभाषा सुन्दरी भाषा अस्ति किञ्च सहस्रशः वर्षेभ्यः अस्माकं श्रेष्ठायाः संस्कृत्याः भागभूता अस्ति। आगामिषु वर्षेषु संस्कृतभाषायाः लोकप्रियता नितराम् अभिवर्धताम्।’ ‘संस्कृत दिवस के उपलक्ष्य में सभी को नमस्कार । संस्कृत एक बहुत ही सुंदर भाषा है तथा उसने भारत को ज्ञान का भंडार बनाया है । संस्कृत को लोकप्रिय बनाने के लिए आइए हम सब प्रयत्न करते हैं’, ऐसा उनका आशय है ।

मुख्यमंत्री योगी आदित्यनाथ द्वारा भी शुभकामना

योगीआदित्यनाथ

उत्तरप्रदेश के मुख्यमंत्री योगी आदित्यनाथ ने भी ‘संस्कृतं भारतस्य आत्मा। एषा भाषा न केवलं भारतीय-भाषाणां पोषिका अपितु अस्माकं संस्कृतेः सभ्यतायाः मार्ग-दर्शिका मानवीय-मूल्यानाम् आदर्शाणाम् सुसंस्काराणां संदर्शिका अथ च अपूर्वस्य ज्ञान-विज्ञानस्य संधानिका वर्तते। शुभस्य संस्कृत-दिवसस्य शुभाशयाः्। ‘संस्कृत दिनानिमित्त जयतु संस्कृतं जयतु भारतम् !’, इन शब्दों में शुभकामनाएं दी हैं ।